मित्रयोः मध्ये स्नेहः कथं भवेत् इति अनया कथया ज्ञायते । कदाचित् रामश्यामयोः मध्ये कलहे जाते, रामः श्यामं ताडितवान् । तदा श्यामः सिकतासु लिखितवान् - ‘अद्य मम प्रियवयस्यः मां ताडितवान्' इति । अन्यस्मिन् दिने जले निम्मज्जन्तं श्यामं यदा रामः रक्षितवान्, तदा श्यामः शिलाखण्डेन लिखति - ‘अद्य निमज्जन्तं मां मम प्रियवयस्यः रक्षितवान्' इति । किमर्थम् एकवारं सिकतासु, एकवारं शिलाखण्डेन लिखति इति पृष्टे श्यामः यत् अद्भुतम् उत्तरं ददाति तत् शृण्मः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) The story teaches the value of true friendship. Once, when there was a fight between the friends, Rama and Shyam, Rama hit Shyam. Then, Shyam wrote in the sand: "Today my friend hit me." Another day, when Rama rescued Shyam from drowning, Shyam wrote on a stone: "Today my friend saved my life." We shall now listen to Shyam's reply when asked why he wrote in the sand once and on the stone another time.
Step into an infinite world of stories
English
International