कश्चन मुसल्मानः रसखानः गुरुणा सह मक्कामदीनायात्रार्थं प्रस्थिते मध्यमार्गे वृन्दावनं प्राप्तवान् । यमुनानद्याम् आसन्नायां सुमधुरः वेणुध्वनिः तस्य मनः पूर्णतः अहरत् । तत्र सुन्दरः वृन्दावनाधीशः दृष्टिगोचरतां गतः । पुनः अदृश्यः जातः च । पुनर्दर्शनार्थं रसखानः दिनत्रयं निराहारं श्रीकृष्णनाम्नः जपं कृतवान् । तृतीयदिने रात्रौ भगवान् स्वयमेव आगत्य नैवेद्यरूपेण अर्पितं क्षीरान्नं आनीय स्वहस्ताभ्यां तं भोजितवान् । अग्रिमेषु दिनेषु रसखानस्य कृष्णभक्तत्वं सर्वत्र ख्यातं जातम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A Muslim named Rasakhan, was traveling to Makkah along with his Guru. On the way, they reached Vrindavan. As they approached the Yamuna River, the sweet sound of a flute captured Rasakhan's heart. There, the beautiful Lord of Vrindavan appeared to him for a moment and disappeared. Wanting to see Him again, Rasakhan fasted for three days, chanting the name of Lord Krishna. On the third night, Lord Krishna appeared and fed Rasakhan with milk rice offered as naivedya. After that, Rasakhan's deep devotion to Lord Krishna became widely known.
Step into an infinite world of stories
English
International